The Jewel Discourse - Ratan Sutta

The Jewel Discourse – Ratan Sutta (रतन सुत्त)

The Jewel Discourse - Ratan Sutta (रतन सुत्त), is a chant composed and sung by Pawa. The chant emphasizes the importance of listening closely and being kind to all living beings. It praises the Buddha, the Dhamma, and the Sangha, stating that they are the precious jewels found in life. The chant mentions the eight individuals praised by the virtuous and how gifts given to them yield abundant fruits. It also talks about those who understand the Noble Truths and are free from self-illusion, doubt, and indulgence in wrongful rites and rituals. The chant salutes the Buddha and the Sangha, wishing for their happiness and honor by men and women, whether terrestrial or celestial.

In Association with
HCT Sound Studio, Barcelona, | SPAIN LMS Studios,London, ENGLAND | AMV Studios, Mumbai INDIA

Pawa’s Co-Singers Team
Yutika Verma, Bhavesh Solanki, Prathamesh Gaikwad, Vivek, Santosh, Rahul.

Follow Pawa on Instagram as : Pawaworldofmusic


https://youtu.be/0hLU-NVIsGI

Lyrics: The Jewel Discourse - Ratan Sutta (रतन सुत्त)

यानीध भूतानी समागतानी
भुम्मानि वा यानि व अन्तलिक्खे
सब्बे व भूता सुमना भवन्तु
अथोपि सक्कच्च सुणन्तु भासितं
तस्माहि भूता निसामेथ सब्बे
मेतं करोथ मानुसिया पजाय
दिवा च रत्तो च हरन्ति ये बलिं
तस्माहि ने रक्खथ अप्पमत्ता

यं किञ्चि वित्तं इध वा हुरं वा
सग्गेसु वा यं रतनं पणीत़ं
न नो समं अत्थि तथागतेन 
इदंपि बुध्दे रतनं पणीतं,
एतेन सच्चेन सुवत्थि होतु...२

खयं विरागं अमतं पणीतं,
यदज्झगा साक्यमुनी समाहितो
न तेन धम्मेन समत्थि किञ्चि
इदंपि धम्मे रतनं पणीतं
एतेन सच्चेन सुवत्थि होतु...२

यं बुध्दसेट्ठो परिवण्णयी सुचिं
समाधिमानन्तरिकञ्ञ्माहु
समाधिना तेन समोर न विज्जति
इदंपि धम्मे रतनं पणीतं
एतेन सच्चेन सुवत्थि होतु...२

ये पुग्गला अट्ठ स्तन पसत्था,
चत्तारि एतानि युगानि होन्ति.
ते दक्खिणेरया सुगतस्स सावका,
एतेसु दिन्नानि महाफ्फलानि.
इदंपि सङघे रतनं पणीतं,
एतेन सच्चेन सुवत्थि होतु....२

ये सुप्पयुत्ता मनसा दल्हेन,
निक्कामिनो गोतम- सासनम्हि.
ते पत्तिपत्ता अमतं विगरह,
लध्दा युवा निब्बुतीं भुज्जमाना.
इदंपि सङघे रतनं पणीतं
एतेन सच्चेन सुवत्थि होतु....२

यथिन्दखीलो पठविं सितो सिया,
चतुब्भि वातेहि असम्पकम्पियो.
तथुपमं सप्पुरिसं वदामि,
तो अरियसच्चानि अवेच्च पस्सति.
इदंपि सङघे रतनं पणीतं
एतेन सच्चेन सुवत्थि होतु....२

ये अरिय - सच्चानि विभावयन्ति,
गम्भीर - पञ्ञेन सुदेसितानी.
किञ्चापि ते होन्ति भुसप्पमत्ता,
न ते भवं अट्ठमं आदियन्ति.
इदंपि सङघे रतनं पणीतं
एतेन सच्चेन सुवत्थि होतु...२

सहावस्स दस्सन -सम्पदाय,
तयस्सु धम्मा जहिता भवन्ति.
सक्काय- दिट्ठि विचिकिच्छितं च,
सीलब्बतं वापि यदत्थि किञ्चि.
चतुहि अपायेही च विप्पमुत्तो,
छ च -अभिठानानी अभब्बो कातुं.
इदंपि सङघे रतनं पणीतं
एतेन सच्चेन सुवत्थि होतु....२

केञ्चापि सो कम्मं करोति पापकं,
कायेन वाचा उद चेतसा वा.
अभब्बो सो तस्स पटिच्छादाय,
अभब्बता दिट्ठपदस्स वुत्ता.
इदंपि सङघे रतनं पणीतं,
एतेन सच्चेन सुवत्थि होतु....२

वनप्पगुम्बे यथा फुस्सितग्गे,
गिम्हान -मासे पठमस्मिं गिम्हे.
तथूपमं धम्मवरं अदेसयि,
निब्बान गामिं परमं हिताय.
इदंपि बुध्दे रतनं पणीतं,
एतेन सच्चेन सुवत्थि होतु....२

वरो वरञ्ञू वरदो वराहरो,
अनुत्तरो धम्मवरं अदेसयि.
इदंपि बुध्दे रतनं पणीतं
एतेन सच्चेन सुवत्थि होतु....२

खीणं पुराणं नवं नत्थि सम्भवं,
विरत्त- वित्ता आयतिके भवस्मिं.
ते खीणबीजा अविरुल्हिछन्दा,
निब्बन्ति धीरा यथायं- पदीपो.
इदंपि सङघे रतनं पणीतं
एतेन सच्चेन सुवत्थि होतु....२

यानिध भूतानी समागतानि,
भुम्मानि वा यानि व अन्तलिक्खे.
तथागतं देवमनुस्स पूजितं,
बुध्दं नमस्साम सुवत्थि होतु...२

यानिध भूतानी समागतानी
भुम्मानि वा यानि व अन्तलिक्खे
तथागतं देवमनुस्स पूजितं
धम्मं नमस्साम सुवत्थि होतु...२

यानिध भूतानी समागतानी
भुम्मानि वा यानि व अन्तलिक्खे
तथागतं देवमनुस्स पूजितं
सङघ नमस्साम सुवत्थि होतु...२

Lyrics By: Gautam Buddha


Comment

Your email address will not be published. Required fields are marked *