Copyright by:- Pawa

Symphony of Compassion (संपूर्ण बुद्ध वंदना)
PawaSymphony of Compassion - Complete Buddha Vandana is a soulful collection of ancient Pali verses, recited in deep reverence to the Buddha, Dhamma, and Sangha. This track brings together multiple sacred chants, each carrying its own spiritual significance, fostering inner peace and devotion.
Composed and beautifully sung by Pawa, this divine musical creation has been crafted with the expertise of renowned studios across India, Spain, and England. The mesmerizing chants are enriched by the harmonious voices of Yutika Verma, Bhavesh Solanki, and Prathamesh Gaikwad, blending tradition with a contemporary sonic experience.
With Debashish Battacharjee at the helm of mixing and programming, and Francis Gorini (LMS-London) mastering the final composition, this track ensures an immersive listening experience. Dubbing and audio perfection have been meticulously handled at Krishna Audio Mumbai by Aamir Shaikh, ensuring clarity and authenticity.
Spearheaded by Project Head Sunil Jadhav, this production is backed by Pawa’s Indian Creative Team of Rahul Kawitke and Rahul Dada Subhedar, alongside a talented video editing team including Kiran Chavan, Sanjay Jaiswal, and Arvind Tyagi. The project’s outreach and awareness have been effectively managed by the Public Relation Team—Bhante Karunanand Thero and G.S. Paikrao.
Experience the profound essence of Buddha Vandana, where ancient wisdom meets divine melody, guiding listeners on a spiritual journey of enlightenment and tranquility.
Follow Pawa on Instagram as : Pawaworldofmusic
Lyrics: Symphony of Compassion (संपूर्ण बुद्ध वंदना)
अभिवादन (Salutation)
अर्हंग सम्मा संबुद्धो, भगवा बुद्धंग भगवंतंग अभिवादेमी
स्वखातो भगवता धम्मो.. धम्मंग नमामी
सुपटीपंन्नो भगवतो सावक संघो… संघगं नमामी
त्रिसरण (Threefold Refuge)
नमो तस्स भगवतो अरहतो सम्मासम बुध्दस्स
नमो तस्स भगवतो अरहतो सम्मासम बुध्दस्स
नमो तस्स भगवतो अरहतो सम्मासम बुध्दस्स
बुद्धं सरणं गच्छामि
धम्मं सरणं गच्छामि
संघं सरणं गच्छामि
दुतियम्पि बुद्धं सरणं गच्छामि
दुतियम्पि धम्मं सरणं गच्छामि
दुतियम्पि संघं सरणं गच्छामि
ततियम्पि बुद्धं सरणं गच्छामि
ततियम्पि धम्मं सरणं गच्छामि
ततियम्पि संघं सरणं गच्छामि
पंचशील (Five Precepts))
पाणातिपाता वेरमणी सिक्खापदं समादियामि !१!
अदिन्नादाना वेरमणी सिक्खापदं समादियामि !२!
कामेसु मिच्छाचारा वेरमणी सिक्खापदं समादियामि !३!
मुसावादा वेरमणी सिक्खापदं समादियामि !४!
सुरा – मेरय – मज्ज पमादठ्ठाणा वेरमणी सिक्खापदं समादियामि !५!
बुद्ध पुजा (Offering to the Buddha)
वण्ण गंध गुणोपेतं एतं कुसुम सन्तति
पूजयामि मुनिन्दस्स सिरीपाद सरोरुहे
पुजेमि बुद्धं कुसुमेन नेन पुञ्ञेन मेत्तेन लभामि मोक्खं
पुफ्फं मिलायति यथा इदं मे
कायो तथा याति विनासभावं
घन सारप्प दित्तेन, दिपेन तम धंसिना
तिलोक दीपं सम्बुद्धं पुजयामि तमोनुदं
सुगंधिकाय वदनं मनन्त गुण गन्धिना
सुगंधिना हं गन्धेन पुजयामि तथागतं
बुद्धं धम्मं च संघं सुगत तनुभवो धातुओ धातु गब्भे
लंकाय जंबुदीपे तिदसपुरवरे नागलोके च थूपे
सब्बे बुध्दस्स बिम्बे सकल दसदिसे केस लोमादि धातु वंदे
सब्बेपि बुद्धं दसबल तनुजं बोधि चेतियं नमामि
वन्दामि चेतियं सब्बं सब्ब ठाणेसु पतिठ्ठितं
सारीरिक धातु महाबोधि बुध्द रुपं सकलं सदा
बोधी पूजा ()
यस्स मुल्ले निसिन्नोव सब्बारी विजयं अका
पत्तो सब्ब युत्तं सत्था वन्देतं बोधिपादपं
इमे हेते महाबोधी लोक नाथेन पूजिता
अहं पि ते नमस्सामि बोधिराजा नमत्थू ते
त्रिरत्न वंदना
- बुद्ध वंदना (Homage to Buddha)
इतिपी हो भगवा अरहं सम्मासम्बुध्दो विज्जाचरण सम्पन्नो
सुगतो लोकविदु अनुत्तरो पुरिसधम्मसारथी
सत्था देव मनुस्सानं बुध्दो भगवा”ति
बुद्धं याव जिवितं परियंतं सरणं गच्छामि
ये च बुध्दा अतिताच, ये च बुध्दा अनागता
पच्चुपन्नाच ये बुध्दा अहं वंदामि सब्बदा
नत्थिमें सरणं अञ्ञं, बुध्दोमें सरणं वरं
एतेन सच्चवज्जेन, होतु मे जयमंगलं
उत्तमंगेन वन्दे हं पादपसु वरुत्तमं
बुध्दे यो खलितो दोसो, बुध्दो खमतु तं ममं
यं किञ्चि रतनं लोके, विज्जति विविधा पुथु
रतनं बुध्दसमं नत्थि तस्मा सोत्थि भवन्तु मे
यो सन्निसन्नो वरबोधिमुले, मारं ससेनं महतिं विजेत्वा
संबोधिमागच्छिं अनंतञ्ञाणो लोकोत्तमो तं पणमामि बुद्धं
- धम्म वंदना (Homage to the Dhamma)
स्वाक्खातो भगवता धम्मो सन्दिठ्ठिको, अकालिको,
एहिपस्सिको ओपनायिको पच्चतं वेदितब्बो विञ्ञुही’ति,
धम्मं याव जिवितं परियंतं सरणं गच्छामि
ये च धम्मा अतिताच, ये च धम्मा अनागता
पच्चुपन्नाच ये धम्मा अहं वंदामि सब्बदा
नत्थिमें सरणं अञ्ञं, धम्मोमें सरणं वरं
एतेन सच्चवज्जेन, होतु मे जयमंगलं
उत्तमंगेन वन्दे हं, पादपसु वरुत्तमं
धम्मे यो खलितो दोसो, धम्मो खमतु तं ममं
यं किञ्चि रतनं लोके , विज्जति विविधा पुथु
रतनं धम्मसमं नत्थि तस्मा सोत्थि भवन्तु मे
अठ्ठाङिगको अरियपथो जनानं मोक्खप्पवेसा उजुको व मग्गो
धम्मो अयं सन्तिकरो पणितो निय्यानिको तं पणमामि धम्मं
- संघ वंदना (Homage to the Saṅgha)
सुपटिपन्नो भगवतो सावकसंघो,
उजुपटिपन्नो भगवतो सावकसंघो,
ञायपटिपन्नो भगवतो सावकसंघो,
सामिचिपटिपन्नो भगवतो सावकसंघो,
यदिदं चत्तारी पुरुष युगानि, अठ्ठ पुरुष पुग्गला, एसा भगवतो सावकसंघो
आहुनेय्यो, पाहुनेय्यो, दक्खिनेय्यो, अञ्जलीकरणीयो, अनुत्तरं पुण्य क्षेत्रं लोकस्स
संघं याव जिवितं परियंतं सरणं गच्छामि
ये च संघा अतिताच, ये च संघा अनागता
पच्चुपन्नाच ये संघा अहं वंदामि सब्बदा
नत्थिमें सरणं अञ्ञं, संघोमें सरणं वरं
एतेन सच्चवज्जेन, होतु मे जयमंगलं
उत्तमंगेन वन्दे हं, संघ च तिविधोत्तमं
संघे यो खलितो दोसो, संघो खमतु तं ममं
यं किञ्चि रतनं लोके, विज्जति विविधा पुथु
रतनं संघसमं नत्थि तस्मा सोत्थि भवन्तु मे !
संघो विसुध्दो वरदक्खिणेय्यो सन्तिद्रिय्यो सब्बमलप्पहिनो
गुणेहिनेकेहि समिध्दीपत्तो अनासवो तं पणमामि संघं
भीम स्मरण (Remembrance of Dr.Bhimrao Ambedkar)
सकलं विज्जं विधुरञ्ञानं देवरूपं सुजिव्हं
निमलचक्खू गभिर घोसं गौरवर्ण सुकाय
अभय चित्तं निभय कामं सुरत धम्मं सुपेम
विरत रज्जं सुजननेतं भीमरावं सरामि
भीमरावं सरामि
भीमरावं सरामि
भीम स्तुती (Hymn in Praise of Dr.Bhimrao Ambedkar)
दिव्य प्रभरत्न तूं, साधू वरदान तूं आद्य कुल भूष तू भीमराजा
सकल विद्यापति, ज्ञान सत्संगति, शास्त्र शासनमति बुध्दी तेजा
पंकजा नरवरा रत्त स्वजन उध्दारा, भगवंत आमचा खरा भक्तकाजा
चवदार संगरी शास्त्र धरिता करी, कांपला अरि उरी रौद्र रुपा
मुक्ती पंथ कोणता जीर्ण स्मृती जाळीता उजाळीला अगतिका मार्ग साजा
राष्ट्र घटना कृती शोभते भारती महामानव बोलती सार्थ संज्ञा
शरण बुध्दास मी शरण धम्मास मी शरण संघास मी भीमराजा
आशिर्वाद गाथा (Blessings)
सब्बीतियो विविज्जं तू सब्बरोगो विनासतू
मा ते भवत्वन्तरायो सुखी दिघायुको भव
भवतु सब्ब मंगलं रक्खन्तु सब्ब देवता
सब्ब बुध्दानुभावेन सदा सोत्थि भवन्तु ते
भवतु सब्ब मंगलं रक्खन्तु सब्ब देवता
सब्ब धम्मानुभावेन सदा सोत्थि भवन्तु ते
भवतु सब्ब मंगलं रक्खन्तु सब्ब देवता
सब्ब संघानुभावेन सदा सोत्थि भवन्तु ते
इच्छित़ं पत्थितं तुय्हं खिप्पमेवसमिज्झनतू
सवे पुरेन्तु चित्तसंकप्पा चन्दोपन्नरसो यथा
आयूरारोग्य सम्पती सब्ब सम्पती मेवच
ततो निब्बाण सम्पति इमिना ते समिज्झतू
अभिवादनं सिलस्सनिच्च वड्ढपच्चायिनो चतारो
धम्मा वड्ढन्ति आयुं वण्णो सुघं बलंति
बुद्धं नमामि
धम्मं नमामि
संघं नमामि
साधु, साधु, साधु
धम्मपालन गाथा (Verses on Practicing Dhamma)
सब्ब पापस्स अकरणं कुसलस्स उपसंपदा
सचित्त परियोदपनं एतं बुध्दान सासनं
धम्मं चरे सुचरितं न तं दुच्चरितं चरे
धम्मचारी सुखं सेति अस्मि लोके परम्हिच
न तावता धम्मधरो यावता बहु भासति
यो च अप्पम्पि सुत्वान धम्मं कायेन पस्सति
सवे धम्मधरो होती यो धम्मं नप्पमज्जति
सरणत्तय (Triple Refuge)
नत्थिमें सरणं अञ्ञं, बुध्दो मे सरणं वरं
एतेन सच्चवज्जेन, होतु मे जयमङ्गलं
नत्थिमें सरणं अञ्ञं, धम्मो मे सरणं वरं
एतेन सच्चवज्जेन, होतु मे जयमङ्गलं
नत्थिमें सरणं अञ्ञं, संघो मे सरणं वरं
एतेन सच्चवज्जेन, होतु मे जयमङ्गलं
Lyrics By: Buddhist tradition
Copyright by:- Pawa
Comment